B 141-8 Yoginīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/8
Title: Yoginīhṛdaya
Dimensions: 36.3 x 10 cm x 120 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/188
Remarks:
Reel No. B 141-8 Inventory No. 83426
Title Yoginīhṛdayadīpikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, missing folios are: 1 and 3
Size 26.5 x 10.0 cm
Folios 121
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/188
Manuscript Features
Excerpts
Beginning
///tmakaṃ ||
baindavaṃ kramam etasya trirūpatvaṃ puna (!) bhavet ||
dharmmādharmmau tathātmānau mātṛmayau tathā pramā |
navayonyātmakam idaṃ cidāḥ(!)nandaghanaṃ mahat ||
cakraṃ navātmakam idaṃ navadhā bhinnamantrakaṃ ||
baindavāsanasaṃrūḍhaṃ saṃva(!)ttānalacitkaraṃ ||
†aṃbikārūpam avedaṃ aṣṭāvasthasvarāvṛtaṃ† ||
navatrikoṇasphuritaprabhārūpadaśā(na)kaṃ || (fol. 28r1–3)
End
iti niṣkalaparaśivadātāt(!)syāparokṣānubhavaśāligurukaṭākṣavīkṣaṇatruṭitamāyājālaḥ parisphuraty aparamaśivāhantāvijñānaḥ kathañcin na vicintaya(!)d iti sarvatra samabhāvaṃ kathaṃcin na paśyatīty arthaḥ |
śivenātirahasyatvād aviṣpaṣṭatayoditaṃ ||
tadrūpanāthavaraṇāt(!) vivṛtaṃ kṣamākṣamacyutaṃ || || (fol. 123v6–8)
Colophon
iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogī(!)pravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptaṃ(!) || || śubham astu sarvvadā || || (fol. 123v8–9)
Microfilm Details
Reel No. B 141/8
Date of Filming 27-10-1971
Exposures 128
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r, 4v–5r, 18v–19r, 10v–105r and 122v–123r.
Catalogued by BK
Date 04-10-2007
Bibliography