B 141-8 Yoginīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 141/8
Title: Yoginīhṛdaya
Dimensions: 36.3 x 10 cm x 120 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/188
Remarks:


Reel No. B 141-8 Inventory No. 83426

Title Yoginīhṛdayadīpikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, missing folios are: 1 and 3

Size 26.5 x 10.0 cm

Folios 121

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/188

Manuscript Features

Excerpts

Beginning

///tmakaṃ ||

baindavaṃ kramam etasya trirūpatvaṃ puna (!) bhavet ||

dharmmādharmmau tathātmānau mātṛmayau tathā pramā |

navayonyātmakam idaṃ cidāḥ(!)nandaghanaṃ mahat ||

cakraṃ navātmakam idaṃ navadhā bhinnamantrakaṃ ||

baindavāsanasaṃrūḍhaṃ saṃva(!)ttānalacitkaraṃ ||

†aṃbikārūpam avedaṃ aṣṭāvasthasvarāvṛtaṃ† ||

navatrikoṇasphuritaprabhārūpadaśā(na)kaṃ || (fol. 28r1–3)

End

iti niṣkalaparaśivadātāt(!)syāparokṣānubhavaśāligurukaṭākṣavīkṣaṇatruṭitamāyājālaḥ parisphuraty aparamaśivāhantāvijñānaḥ kathañcin na vicintaya(!)d iti sarvatra samabhāvaṃ kathaṃcin na paśyatīty arthaḥ |

śivenātirahasyatvād aviṣpaṣṭatayoditaṃ ||

tadrūpanāthavaraṇāt(!) vivṛtaṃ kṣamākṣamacyutaṃ ||  || (fol. 123v6–8)

Colophon

iti śrīmatparamayogīndrapuṇyānandaśiṣyāmṛtānandanāthayogī(!)pravaraviracitāyāṃ yoginīhṛdayadīpikāyāṃ pūjāsaṃketas tṛtīyaḥ paṭalaḥ samāptaṃ(!) ||  || śubham astu sarvvadā || || (fol. 123v8–9)

Microfilm Details

Reel No. B 141/8

Date of Filming 27-10-1971

Exposures 128

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–3r, 4v–5r, 18v–19r, 10v–105r and 122v–123r.

Catalogued by BK

Date 04-10-2007

Bibliography